B 72-6 Manīṣāpañcaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 72/6
Title: Manīṣāpañcaka
Dimensions: 30.5 x 14.5 cm x 1 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/734
Remarks:


Reel No. B 72-6

Inventory No.: 34815

Title Manīṣāpañcaka

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 14.5 cm

Folios 1

Lines per Folio 10

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3/734

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha manīṣāpaṃcakaprāraṃbhaḥ ||

hariḥ oṃm (!)

kadācicchaṃkarācār(2)yaḥ kāśīpuram agāt purā ||

tasya jñānaparikṣārthṃ (!) kaścid devaḥ samāgataḥ || 1 ||

caṃḍālarū(3)piṇaṃ dṛṣṭvā gaccha gaccheti cābravīt ||

tathoktavaṃtam ācāryaṃ sa devaḥ punar abravīt || 2 ||

(4) annamapād annamayam athavā caitanyam eva caitanyāt

dvijavara dūrīkarttuṃ vāṃchasi kiṃ brū(5)hi gaccha gaccheti || 3 || (fol. 1r1–5)

End

yat saukhyāṃbudhileśaleśatatame (!) brahmā(8)dayo nirvṛtāḥ ||

yac citte nitarāṃ praśāṃtakalanā labdhvā munir nirvṛtāḥ ||

tasmin (9)nityasukhāṃbudhau galitadhīr brahmaiva na brahmavit ||

yaḥ kaścit sa sureṃdravaṃditapado (10)nūnaṃ manīṣā mama || (fol. 2v7–10)

Colophon

iti śrīmanīṣāpaṃcakaṃ samātam (!) || || || || || || || || (fol. 1v10)

Microfilm Details

Reel No. B 72/6

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 08-06-2004

Bibliography